Declension table of ?rāmāyaṇakathāpraśna

Deva

MasculineSingularDualPlural
Nominativerāmāyaṇakathāpraśnaḥ rāmāyaṇakathāpraśnau rāmāyaṇakathāpraśnāḥ
Vocativerāmāyaṇakathāpraśna rāmāyaṇakathāpraśnau rāmāyaṇakathāpraśnāḥ
Accusativerāmāyaṇakathāpraśnam rāmāyaṇakathāpraśnau rāmāyaṇakathāpraśnān
Instrumentalrāmāyaṇakathāpraśnena rāmāyaṇakathāpraśnābhyām rāmāyaṇakathāpraśnaiḥ rāmāyaṇakathāpraśnebhiḥ
Dativerāmāyaṇakathāpraśnāya rāmāyaṇakathāpraśnābhyām rāmāyaṇakathāpraśnebhyaḥ
Ablativerāmāyaṇakathāpraśnāt rāmāyaṇakathāpraśnābhyām rāmāyaṇakathāpraśnebhyaḥ
Genitiverāmāyaṇakathāpraśnasya rāmāyaṇakathāpraśnayoḥ rāmāyaṇakathāpraśnānām
Locativerāmāyaṇakathāpraśne rāmāyaṇakathāpraśnayoḥ rāmāyaṇakathāpraśneṣu

Compound rāmāyaṇakathāpraśna -

Adverb -rāmāyaṇakathāpraśnam -rāmāyaṇakathāpraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria