Declension table of ?rāmāyaṇāyodhyākāṇḍa

Deva

MasculineSingularDualPlural
Nominativerāmāyaṇāyodhyākāṇḍaḥ rāmāyaṇāyodhyākāṇḍau rāmāyaṇāyodhyākāṇḍāḥ
Vocativerāmāyaṇāyodhyākāṇḍa rāmāyaṇāyodhyākāṇḍau rāmāyaṇāyodhyākāṇḍāḥ
Accusativerāmāyaṇāyodhyākāṇḍam rāmāyaṇāyodhyākāṇḍau rāmāyaṇāyodhyākāṇḍān
Instrumentalrāmāyaṇāyodhyākāṇḍena rāmāyaṇāyodhyākāṇḍābhyām rāmāyaṇāyodhyākāṇḍaiḥ rāmāyaṇāyodhyākāṇḍebhiḥ
Dativerāmāyaṇāyodhyākāṇḍāya rāmāyaṇāyodhyākāṇḍābhyām rāmāyaṇāyodhyākāṇḍebhyaḥ
Ablativerāmāyaṇāyodhyākāṇḍāt rāmāyaṇāyodhyākāṇḍābhyām rāmāyaṇāyodhyākāṇḍebhyaḥ
Genitiverāmāyaṇāyodhyākāṇḍasya rāmāyaṇāyodhyākāṇḍayoḥ rāmāyaṇāyodhyākāṇḍānām
Locativerāmāyaṇāyodhyākāṇḍe rāmāyaṇāyodhyākāṇḍayoḥ rāmāyaṇāyodhyākāṇḍeṣu

Compound rāmāyaṇāyodhyākāṇḍa -

Adverb -rāmāyaṇāyodhyākāṇḍam -rāmāyaṇāyodhyākāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria