Declension table of rāmāyaṇa

Deva

NeuterSingularDualPlural
Nominativerāmāyaṇam rāmāyaṇe rāmāyaṇāni
Vocativerāmāyaṇa rāmāyaṇe rāmāyaṇāni
Accusativerāmāyaṇam rāmāyaṇe rāmāyaṇāni
Instrumentalrāmāyaṇena rāmāyaṇābhyām rāmāyaṇaiḥ
Dativerāmāyaṇāya rāmāyaṇābhyām rāmāyaṇebhyaḥ
Ablativerāmāyaṇāt rāmāyaṇābhyām rāmāyaṇebhyaḥ
Genitiverāmāyaṇasya rāmāyaṇayoḥ rāmāyaṇānām
Locativerāmāyaṇe rāmāyaṇayoḥ rāmāyaṇeṣu

Compound rāmāyaṇa -

Adverb -rāmāyaṇam -rāmāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria