Declension table of ?rāmāryaśataka

Deva

NeuterSingularDualPlural
Nominativerāmāryaśatakam rāmāryaśatake rāmāryaśatakāni
Vocativerāmāryaśataka rāmāryaśatake rāmāryaśatakāni
Accusativerāmāryaśatakam rāmāryaśatake rāmāryaśatakāni
Instrumentalrāmāryaśatakena rāmāryaśatakābhyām rāmāryaśatakaiḥ
Dativerāmāryaśatakāya rāmāryaśatakābhyām rāmāryaśatakebhyaḥ
Ablativerāmāryaśatakāt rāmāryaśatakābhyām rāmāryaśatakebhyaḥ
Genitiverāmāryaśatakasya rāmāryaśatakayoḥ rāmāryaśatakānām
Locativerāmāryaśatake rāmāryaśatakayoḥ rāmāryaśatakeṣu

Compound rāmāryaśataka -

Adverb -rāmāryaśatakam -rāmāryaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria