Declension table of ?rāmāryavijñapti

Deva

FeminineSingularDualPlural
Nominativerāmāryavijñaptiḥ rāmāryavijñaptī rāmāryavijñaptayaḥ
Vocativerāmāryavijñapte rāmāryavijñaptī rāmāryavijñaptayaḥ
Accusativerāmāryavijñaptim rāmāryavijñaptī rāmāryavijñaptīḥ
Instrumentalrāmāryavijñaptyā rāmāryavijñaptibhyām rāmāryavijñaptibhiḥ
Dativerāmāryavijñaptyai rāmāryavijñaptaye rāmāryavijñaptibhyām rāmāryavijñaptibhyaḥ
Ablativerāmāryavijñaptyāḥ rāmāryavijñapteḥ rāmāryavijñaptibhyām rāmāryavijñaptibhyaḥ
Genitiverāmāryavijñaptyāḥ rāmāryavijñapteḥ rāmāryavijñaptyoḥ rāmāryavijñaptīnām
Locativerāmāryavijñaptyām rāmāryavijñaptau rāmāryavijñaptyoḥ rāmāryavijñaptiṣu

Compound rāmāryavijñapti -

Adverb -rāmāryavijñapti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria