Declension table of ?rāmārcanapaddhati

Deva

FeminineSingularDualPlural
Nominativerāmārcanapaddhatiḥ rāmārcanapaddhatī rāmārcanapaddhatayaḥ
Vocativerāmārcanapaddhate rāmārcanapaddhatī rāmārcanapaddhatayaḥ
Accusativerāmārcanapaddhatim rāmārcanapaddhatī rāmārcanapaddhatīḥ
Instrumentalrāmārcanapaddhatyā rāmārcanapaddhatibhyām rāmārcanapaddhatibhiḥ
Dativerāmārcanapaddhatyai rāmārcanapaddhataye rāmārcanapaddhatibhyām rāmārcanapaddhatibhyaḥ
Ablativerāmārcanapaddhatyāḥ rāmārcanapaddhateḥ rāmārcanapaddhatibhyām rāmārcanapaddhatibhyaḥ
Genitiverāmārcanapaddhatyāḥ rāmārcanapaddhateḥ rāmārcanapaddhatyoḥ rāmārcanapaddhatīnām
Locativerāmārcanapaddhatyām rāmārcanapaddhatau rāmārcanapaddhatyoḥ rāmārcanapaddhatiṣu

Compound rāmārcanapaddhati -

Adverb -rāmārcanapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria