Declension table of ?rāmārcanacandrikā

Deva

FeminineSingularDualPlural
Nominativerāmārcanacandrikā rāmārcanacandrike rāmārcanacandrikāḥ
Vocativerāmārcanacandrike rāmārcanacandrike rāmārcanacandrikāḥ
Accusativerāmārcanacandrikām rāmārcanacandrike rāmārcanacandrikāḥ
Instrumentalrāmārcanacandrikayā rāmārcanacandrikābhyām rāmārcanacandrikābhiḥ
Dativerāmārcanacandrikāyai rāmārcanacandrikābhyām rāmārcanacandrikābhyaḥ
Ablativerāmārcanacandrikāyāḥ rāmārcanacandrikābhyām rāmārcanacandrikābhyaḥ
Genitiverāmārcanacandrikāyāḥ rāmārcanacandrikayoḥ rāmārcanacandrikāṇām
Locativerāmārcanacandrikāyām rāmārcanacandrikayoḥ rāmārcanacandrikāsu

Adverb -rāmārcanacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria