Declension table of ?rāmānusmṛti

Deva

FeminineSingularDualPlural
Nominativerāmānusmṛtiḥ rāmānusmṛtī rāmānusmṛtayaḥ
Vocativerāmānusmṛte rāmānusmṛtī rāmānusmṛtayaḥ
Accusativerāmānusmṛtim rāmānusmṛtī rāmānusmṛtīḥ
Instrumentalrāmānusmṛtyā rāmānusmṛtibhyām rāmānusmṛtibhiḥ
Dativerāmānusmṛtyai rāmānusmṛtaye rāmānusmṛtibhyām rāmānusmṛtibhyaḥ
Ablativerāmānusmṛtyāḥ rāmānusmṛteḥ rāmānusmṛtibhyām rāmānusmṛtibhyaḥ
Genitiverāmānusmṛtyāḥ rāmānusmṛteḥ rāmānusmṛtyoḥ rāmānusmṛtīnām
Locativerāmānusmṛtyām rāmānusmṛtau rāmānusmṛtyoḥ rāmānusmṛtiṣu

Compound rāmānusmṛti -

Adverb -rāmānusmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria