Declension table of ?rāmānujīyasiddhānta

Deva

MasculineSingularDualPlural
Nominativerāmānujīyasiddhāntaḥ rāmānujīyasiddhāntau rāmānujīyasiddhāntāḥ
Vocativerāmānujīyasiddhānta rāmānujīyasiddhāntau rāmānujīyasiddhāntāḥ
Accusativerāmānujīyasiddhāntam rāmānujīyasiddhāntau rāmānujīyasiddhāntān
Instrumentalrāmānujīyasiddhāntena rāmānujīyasiddhāntābhyām rāmānujīyasiddhāntaiḥ rāmānujīyasiddhāntebhiḥ
Dativerāmānujīyasiddhāntāya rāmānujīyasiddhāntābhyām rāmānujīyasiddhāntebhyaḥ
Ablativerāmānujīyasiddhāntāt rāmānujīyasiddhāntābhyām rāmānujīyasiddhāntebhyaḥ
Genitiverāmānujīyasiddhāntasya rāmānujīyasiddhāntayoḥ rāmānujīyasiddhāntānām
Locativerāmānujīyasiddhānte rāmānujīyasiddhāntayoḥ rāmānujīyasiddhānteṣu

Compound rāmānujīyasiddhānta -

Adverb -rāmānujīyasiddhāntam -rāmānujīyasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria