Declension table of ?rāmānujīya

Deva

NeuterSingularDualPlural
Nominativerāmānujīyam rāmānujīye rāmānujīyāni
Vocativerāmānujīya rāmānujīye rāmānujīyāni
Accusativerāmānujīyam rāmānujīye rāmānujīyāni
Instrumentalrāmānujīyena rāmānujīyābhyām rāmānujīyaiḥ
Dativerāmānujīyāya rāmānujīyābhyām rāmānujīyebhyaḥ
Ablativerāmānujīyāt rāmānujīyābhyām rāmānujīyebhyaḥ
Genitiverāmānujīyasya rāmānujīyayoḥ rāmānujīyānām
Locativerāmānujīye rāmānujīyayoḥ rāmānujīyeṣu

Compound rāmānujīya -

Adverb -rāmānujīyam -rāmānujīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria