Declension table of ?rāmānujaśatakaṭīkā

Deva

FeminineSingularDualPlural
Nominativerāmānujaśatakaṭīkā rāmānujaśatakaṭīke rāmānujaśatakaṭīkāḥ
Vocativerāmānujaśatakaṭīke rāmānujaśatakaṭīke rāmānujaśatakaṭīkāḥ
Accusativerāmānujaśatakaṭīkām rāmānujaśatakaṭīke rāmānujaśatakaṭīkāḥ
Instrumentalrāmānujaśatakaṭīkayā rāmānujaśatakaṭīkābhyām rāmānujaśatakaṭīkābhiḥ
Dativerāmānujaśatakaṭīkāyai rāmānujaśatakaṭīkābhyām rāmānujaśatakaṭīkābhyaḥ
Ablativerāmānujaśatakaṭīkāyāḥ rāmānujaśatakaṭīkābhyām rāmānujaśatakaṭīkābhyaḥ
Genitiverāmānujaśatakaṭīkāyāḥ rāmānujaśatakaṭīkayoḥ rāmānujaśatakaṭīkānām
Locativerāmānujaśatakaṭīkāyām rāmānujaśatakaṭīkayoḥ rāmānujaśatakaṭīkāsu

Adverb -rāmānujaśatakaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria