Declension table of ?rāmānujavijaya

Deva

MasculineSingularDualPlural
Nominativerāmānujavijayaḥ rāmānujavijayau rāmānujavijayāḥ
Vocativerāmānujavijaya rāmānujavijayau rāmānujavijayāḥ
Accusativerāmānujavijayam rāmānujavijayau rāmānujavijayān
Instrumentalrāmānujavijayena rāmānujavijayābhyām rāmānujavijayaiḥ rāmānujavijayebhiḥ
Dativerāmānujavijayāya rāmānujavijayābhyām rāmānujavijayebhyaḥ
Ablativerāmānujavijayāt rāmānujavijayābhyām rāmānujavijayebhyaḥ
Genitiverāmānujavijayasya rāmānujavijayayoḥ rāmānujavijayānām
Locativerāmānujavijaye rāmānujavijayayoḥ rāmānujavijayeṣu

Compound rāmānujavijaya -

Adverb -rāmānujavijayam -rāmānujavijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria