Declension table of ?rāmānujasiddhāntasaṅgraha

Deva

MasculineSingularDualPlural
Nominativerāmānujasiddhāntasaṅgrahaḥ rāmānujasiddhāntasaṅgrahau rāmānujasiddhāntasaṅgrahāḥ
Vocativerāmānujasiddhāntasaṅgraha rāmānujasiddhāntasaṅgrahau rāmānujasiddhāntasaṅgrahāḥ
Accusativerāmānujasiddhāntasaṅgraham rāmānujasiddhāntasaṅgrahau rāmānujasiddhāntasaṅgrahān
Instrumentalrāmānujasiddhāntasaṅgraheṇa rāmānujasiddhāntasaṅgrahābhyām rāmānujasiddhāntasaṅgrahaiḥ rāmānujasiddhāntasaṅgrahebhiḥ
Dativerāmānujasiddhāntasaṅgrahāya rāmānujasiddhāntasaṅgrahābhyām rāmānujasiddhāntasaṅgrahebhyaḥ
Ablativerāmānujasiddhāntasaṅgrahāt rāmānujasiddhāntasaṅgrahābhyām rāmānujasiddhāntasaṅgrahebhyaḥ
Genitiverāmānujasiddhāntasaṅgrahasya rāmānujasiddhāntasaṅgrahayoḥ rāmānujasiddhāntasaṅgrahāṇām
Locativerāmānujasiddhāntasaṅgrahe rāmānujasiddhāntasaṅgrahayoḥ rāmānujasiddhāntasaṅgraheṣu

Compound rāmānujasiddhāntasaṅgraha -

Adverb -rāmānujasiddhāntasaṅgraham -rāmānujasiddhāntasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria