Declension table of ?rāmānujagrantha

Deva

MasculineSingularDualPlural
Nominativerāmānujagranthaḥ rāmānujagranthau rāmānujagranthāḥ
Vocativerāmānujagrantha rāmānujagranthau rāmānujagranthāḥ
Accusativerāmānujagrantham rāmānujagranthau rāmānujagranthān
Instrumentalrāmānujagranthena rāmānujagranthābhyām rāmānujagranthaiḥ rāmānujagranthebhiḥ
Dativerāmānujagranthāya rāmānujagranthābhyām rāmānujagranthebhyaḥ
Ablativerāmānujagranthāt rāmānujagranthābhyām rāmānujagranthebhyaḥ
Genitiverāmānujagranthasya rāmānujagranthayoḥ rāmānujagranthānām
Locativerāmānujagranthe rāmānujagranthayoḥ rāmānujagrantheṣu

Compound rāmānujagrantha -

Adverb -rāmānujagrantham -rāmānujagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria