Declension table of ?rāmānujadarśana

Deva

MasculineSingularDualPlural
Nominativerāmānujadarśanaḥ rāmānujadarśanau rāmānujadarśanāḥ
Vocativerāmānujadarśana rāmānujadarśanau rāmānujadarśanāḥ
Accusativerāmānujadarśanam rāmānujadarśanau rāmānujadarśanān
Instrumentalrāmānujadarśanena rāmānujadarśanābhyām rāmānujadarśanaiḥ rāmānujadarśanebhiḥ
Dativerāmānujadarśanāya rāmānujadarśanābhyām rāmānujadarśanebhyaḥ
Ablativerāmānujadarśanāt rāmānujadarśanābhyām rāmānujadarśanebhyaḥ
Genitiverāmānujadarśanasya rāmānujadarśanayoḥ rāmānujadarśanānām
Locativerāmānujadarśane rāmānujadarśanayoḥ rāmānujadarśaneṣu

Compound rāmānujadarśana -

Adverb -rāmānujadarśanam -rāmānujadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria