Declension table of ?rāmānujabhāṣyagāmbhīrya

Deva

NeuterSingularDualPlural
Nominativerāmānujabhāṣyagāmbhīryam rāmānujabhāṣyagāmbhīrye rāmānujabhāṣyagāmbhīryāṇi
Vocativerāmānujabhāṣyagāmbhīrya rāmānujabhāṣyagāmbhīrye rāmānujabhāṣyagāmbhīryāṇi
Accusativerāmānujabhāṣyagāmbhīryam rāmānujabhāṣyagāmbhīrye rāmānujabhāṣyagāmbhīryāṇi
Instrumentalrāmānujabhāṣyagāmbhīryeṇa rāmānujabhāṣyagāmbhīryābhyām rāmānujabhāṣyagāmbhīryaiḥ
Dativerāmānujabhāṣyagāmbhīryāya rāmānujabhāṣyagāmbhīryābhyām rāmānujabhāṣyagāmbhīryebhyaḥ
Ablativerāmānujabhāṣyagāmbhīryāt rāmānujabhāṣyagāmbhīryābhyām rāmānujabhāṣyagāmbhīryebhyaḥ
Genitiverāmānujabhāṣyagāmbhīryasya rāmānujabhāṣyagāmbhīryayoḥ rāmānujabhāṣyagāmbhīryāṇām
Locativerāmānujabhāṣyagāmbhīrye rāmānujabhāṣyagāmbhīryayoḥ rāmānujabhāṣyagāmbhīryeṣu

Compound rāmānujabhāṣyagāmbhīrya -

Adverb -rāmānujabhāṣyagāmbhīryam -rāmānujabhāṣyagāmbhīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria