Declension table of ?rāmānuṣṭubh

Deva

FeminineSingularDualPlural
Nominativerāmānuṣṭup rāmānuṣṭubhau rāmānuṣṭubhaḥ
Vocativerāmānuṣṭup rāmānuṣṭubhau rāmānuṣṭubhaḥ
Accusativerāmānuṣṭubham rāmānuṣṭubhau rāmānuṣṭubhaḥ
Instrumentalrāmānuṣṭubhā rāmānuṣṭubbhyām rāmānuṣṭubbhiḥ
Dativerāmānuṣṭubhe rāmānuṣṭubbhyām rāmānuṣṭubbhyaḥ
Ablativerāmānuṣṭubhaḥ rāmānuṣṭubbhyām rāmānuṣṭubbhyaḥ
Genitiverāmānuṣṭubhaḥ rāmānuṣṭubhoḥ rāmānuṣṭubhām
Locativerāmānuṣṭubhi rāmānuṣṭubhoḥ rāmānuṣṭupsu

Compound rāmānuṣṭup -

Adverb -rāmānuṣṭup

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria