Declension table of ?rāmānandīya

Deva

NeuterSingularDualPlural
Nominativerāmānandīyam rāmānandīye rāmānandīyāni
Vocativerāmānandīya rāmānandīye rāmānandīyāni
Accusativerāmānandīyam rāmānandīye rāmānandīyāni
Instrumentalrāmānandīyena rāmānandīyābhyām rāmānandīyaiḥ
Dativerāmānandīyāya rāmānandīyābhyām rāmānandīyebhyaḥ
Ablativerāmānandīyāt rāmānandīyābhyām rāmānandīyebhyaḥ
Genitiverāmānandīyasya rāmānandīyayoḥ rāmānandīyānām
Locativerāmānandīye rāmānandīyayoḥ rāmānandīyeṣu

Compound rāmānandīya -

Adverb -rāmānandīyam -rāmānandīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria