Declension table of ?rāmādvaya

Deva

MasculineSingularDualPlural
Nominativerāmādvayaḥ rāmādvayau rāmādvayāḥ
Vocativerāmādvaya rāmādvayau rāmādvayāḥ
Accusativerāmādvayam rāmādvayau rāmādvayān
Instrumentalrāmādvayena rāmādvayābhyām rāmādvayaiḥ rāmādvayebhiḥ
Dativerāmādvayāya rāmādvayābhyām rāmādvayebhyaḥ
Ablativerāmādvayāt rāmādvayābhyām rāmādvayebhyaḥ
Genitiverāmādvayasya rāmādvayayoḥ rāmādvayānām
Locativerāmādvaye rāmādvayayoḥ rāmādvayeṣu

Compound rāmādvaya -

Adverb -rāmādvayam -rāmādvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria