Declension table of ?rāmādhikaraṇā

Deva

FeminineSingularDualPlural
Nominativerāmādhikaraṇā rāmādhikaraṇe rāmādhikaraṇāḥ
Vocativerāmādhikaraṇe rāmādhikaraṇe rāmādhikaraṇāḥ
Accusativerāmādhikaraṇām rāmādhikaraṇe rāmādhikaraṇāḥ
Instrumentalrāmādhikaraṇayā rāmādhikaraṇābhyām rāmādhikaraṇābhiḥ
Dativerāmādhikaraṇāyai rāmādhikaraṇābhyām rāmādhikaraṇābhyaḥ
Ablativerāmādhikaraṇāyāḥ rāmādhikaraṇābhyām rāmādhikaraṇābhyaḥ
Genitiverāmādhikaraṇāyāḥ rāmādhikaraṇayoḥ rāmādhikaraṇānām
Locativerāmādhikaraṇāyām rāmādhikaraṇayoḥ rāmādhikaraṇāsu

Adverb -rāmādhikaraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria