Declension table of ?rāmādhikaraṇa

Deva

MasculineSingularDualPlural
Nominativerāmādhikaraṇaḥ rāmādhikaraṇau rāmādhikaraṇāḥ
Vocativerāmādhikaraṇa rāmādhikaraṇau rāmādhikaraṇāḥ
Accusativerāmādhikaraṇam rāmādhikaraṇau rāmādhikaraṇān
Instrumentalrāmādhikaraṇena rāmādhikaraṇābhyām rāmādhikaraṇaiḥ rāmādhikaraṇebhiḥ
Dativerāmādhikaraṇāya rāmādhikaraṇābhyām rāmādhikaraṇebhyaḥ
Ablativerāmādhikaraṇāt rāmādhikaraṇābhyām rāmādhikaraṇebhyaḥ
Genitiverāmādhikaraṇasya rāmādhikaraṇayoḥ rāmādhikaraṇānām
Locativerāmādhikaraṇe rāmādhikaraṇayoḥ rāmādhikaraṇeṣu

Compound rāmādhikaraṇa -

Adverb -rāmādhikaraṇam -rāmādhikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria