Declension table of ?rāmādevī

Deva

FeminineSingularDualPlural
Nominativerāmādevī rāmādevyau rāmādevyaḥ
Vocativerāmādevi rāmādevyau rāmādevyaḥ
Accusativerāmādevīm rāmādevyau rāmādevīḥ
Instrumentalrāmādevyā rāmādevībhyām rāmādevībhiḥ
Dativerāmādevyai rāmādevībhyām rāmādevībhyaḥ
Ablativerāmādevyāḥ rāmādevībhyām rāmādevībhyaḥ
Genitiverāmādevyāḥ rāmādevyoḥ rāmādevīnām
Locativerāmādevyām rāmādevyoḥ rāmādevīṣu

Compound rāmādevi - rāmādevī -

Adverb -rāmādevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria