Declension table of ?rāmābhyudayatilaka

Deva

NeuterSingularDualPlural
Nominativerāmābhyudayatilakam rāmābhyudayatilake rāmābhyudayatilakāni
Vocativerāmābhyudayatilaka rāmābhyudayatilake rāmābhyudayatilakāni
Accusativerāmābhyudayatilakam rāmābhyudayatilake rāmābhyudayatilakāni
Instrumentalrāmābhyudayatilakena rāmābhyudayatilakābhyām rāmābhyudayatilakaiḥ
Dativerāmābhyudayatilakāya rāmābhyudayatilakābhyām rāmābhyudayatilakebhyaḥ
Ablativerāmābhyudayatilakāt rāmābhyudayatilakābhyām rāmābhyudayatilakebhyaḥ
Genitiverāmābhyudayatilakasya rāmābhyudayatilakayoḥ rāmābhyudayatilakānām
Locativerāmābhyudayatilake rāmābhyudayatilakayoḥ rāmābhyudayatilakeṣu

Compound rāmābhyudayatilaka -

Adverb -rāmābhyudayatilakam -rāmābhyudayatilakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria