Declension table of rāmābhyudaya

Deva

MasculineSingularDualPlural
Nominativerāmābhyudayaḥ rāmābhyudayau rāmābhyudayāḥ
Vocativerāmābhyudaya rāmābhyudayau rāmābhyudayāḥ
Accusativerāmābhyudayam rāmābhyudayau rāmābhyudayān
Instrumentalrāmābhyudayena rāmābhyudayābhyām rāmābhyudayaiḥ rāmābhyudayebhiḥ
Dativerāmābhyudayāya rāmābhyudayābhyām rāmābhyudayebhyaḥ
Ablativerāmābhyudayāt rāmābhyudayābhyām rāmābhyudayebhyaḥ
Genitiverāmābhyudayasya rāmābhyudayayoḥ rāmābhyudayānām
Locativerāmābhyudaye rāmābhyudayayoḥ rāmābhyudayeṣu

Compound rāmābhyudaya -

Adverb -rāmābhyudayam -rāmābhyudayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria