Declension table of ?rāmābhiṣeka

Deva

MasculineSingularDualPlural
Nominativerāmābhiṣekaḥ rāmābhiṣekau rāmābhiṣekāḥ
Vocativerāmābhiṣeka rāmābhiṣekau rāmābhiṣekāḥ
Accusativerāmābhiṣekam rāmābhiṣekau rāmābhiṣekān
Instrumentalrāmābhiṣekeṇa rāmābhiṣekābhyām rāmābhiṣekaiḥ rāmābhiṣekebhiḥ
Dativerāmābhiṣekāya rāmābhiṣekābhyām rāmābhiṣekebhyaḥ
Ablativerāmābhiṣekāt rāmābhiṣekābhyām rāmābhiṣekebhyaḥ
Genitiverāmābhiṣekasya rāmābhiṣekayoḥ rāmābhiṣekāṇām
Locativerāmābhiṣeke rāmābhiṣekayoḥ rāmābhiṣekeṣu

Compound rāmābhiṣeka -

Adverb -rāmābhiṣekam -rāmābhiṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria