Declension table of ?rāmāṣṭakavyākhyā

Deva

FeminineSingularDualPlural
Nominativerāmāṣṭakavyākhyā rāmāṣṭakavyākhye rāmāṣṭakavyākhyāḥ
Vocativerāmāṣṭakavyākhye rāmāṣṭakavyākhye rāmāṣṭakavyākhyāḥ
Accusativerāmāṣṭakavyākhyām rāmāṣṭakavyākhye rāmāṣṭakavyākhyāḥ
Instrumentalrāmāṣṭakavyākhyayā rāmāṣṭakavyākhyābhyām rāmāṣṭakavyākhyābhiḥ
Dativerāmāṣṭakavyākhyāyai rāmāṣṭakavyākhyābhyām rāmāṣṭakavyākhyābhyaḥ
Ablativerāmāṣṭakavyākhyāyāḥ rāmāṣṭakavyākhyābhyām rāmāṣṭakavyākhyābhyaḥ
Genitiverāmāṣṭakavyākhyāyāḥ rāmāṣṭakavyākhyayoḥ rāmāṣṭakavyākhyānām
Locativerāmāṣṭakavyākhyāyām rāmāṣṭakavyākhyayoḥ rāmāṣṭakavyākhyāsu

Adverb -rāmāṣṭakavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria