Declension table of ?rāmāṣṭaka

Deva

NeuterSingularDualPlural
Nominativerāmāṣṭakam rāmāṣṭake rāmāṣṭakāni
Vocativerāmāṣṭaka rāmāṣṭake rāmāṣṭakāni
Accusativerāmāṣṭakam rāmāṣṭake rāmāṣṭakāni
Instrumentalrāmāṣṭakena rāmāṣṭakābhyām rāmāṣṭakaiḥ
Dativerāmāṣṭakāya rāmāṣṭakābhyām rāmāṣṭakebhyaḥ
Ablativerāmāṣṭakāt rāmāṣṭakābhyām rāmāṣṭakebhyaḥ
Genitiverāmāṣṭakasya rāmāṣṭakayoḥ rāmāṣṭakānām
Locativerāmāṣṭake rāmāṣṭakayoḥ rāmāṣṭakeṣu

Compound rāmāṣṭaka -

Adverb -rāmāṣṭakam -rāmāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria