Declension table of ?rāmāṇḍāra

Deva

MasculineSingularDualPlural
Nominativerāmāṇḍāraḥ rāmāṇḍārau rāmāṇḍārāḥ
Vocativerāmāṇḍāra rāmāṇḍārau rāmāṇḍārāḥ
Accusativerāmāṇḍāram rāmāṇḍārau rāmāṇḍārān
Instrumentalrāmāṇḍāreṇa rāmāṇḍārābhyām rāmāṇḍāraiḥ rāmāṇḍārebhiḥ
Dativerāmāṇḍārāya rāmāṇḍārābhyām rāmāṇḍārebhyaḥ
Ablativerāmāṇḍārāt rāmāṇḍārābhyām rāmāṇḍārebhyaḥ
Genitiverāmāṇḍārasya rāmāṇḍārayoḥ rāmāṇḍārāṇām
Locativerāmāṇḍāre rāmāṇḍārayoḥ rāmāṇḍāreṣu

Compound rāmāṇḍāra -

Adverb -rāmāṇḍāram -rāmāṇḍārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria