Declension table of rāmaṇīyaka

Deva

MasculineSingularDualPlural
Nominativerāmaṇīyakaḥ rāmaṇīyakau rāmaṇīyakāḥ
Vocativerāmaṇīyaka rāmaṇīyakau rāmaṇīyakāḥ
Accusativerāmaṇīyakam rāmaṇīyakau rāmaṇīyakān
Instrumentalrāmaṇīyakena rāmaṇīyakābhyām rāmaṇīyakaiḥ rāmaṇīyakebhiḥ
Dativerāmaṇīyakāya rāmaṇīyakābhyām rāmaṇīyakebhyaḥ
Ablativerāmaṇīyakāt rāmaṇīyakābhyām rāmaṇīyakebhyaḥ
Genitiverāmaṇīyakasya rāmaṇīyakayoḥ rāmaṇīyakānām
Locativerāmaṇīyake rāmaṇīyakayoḥ rāmaṇīyakeṣu

Compound rāmaṇīyaka -

Adverb -rāmaṇīyakam -rāmaṇīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria