Declension table of ?rāmaṇi

Deva

MasculineSingularDualPlural
Nominativerāmaṇiḥ rāmaṇī rāmaṇayaḥ
Vocativerāmaṇe rāmaṇī rāmaṇayaḥ
Accusativerāmaṇim rāmaṇī rāmaṇīn
Instrumentalrāmaṇinā rāmaṇibhyām rāmaṇibhiḥ
Dativerāmaṇaye rāmaṇibhyām rāmaṇibhyaḥ
Ablativerāmaṇeḥ rāmaṇibhyām rāmaṇibhyaḥ
Genitiverāmaṇeḥ rāmaṇyoḥ rāmaṇīnām
Locativerāmaṇau rāmaṇyoḥ rāmaṇiṣu

Compound rāmaṇi -

Adverb -rāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria