Declension table of ?rāmaṇa

Deva

MasculineSingularDualPlural
Nominativerāmaṇaḥ rāmaṇau rāmaṇāḥ
Vocativerāmaṇa rāmaṇau rāmaṇāḥ
Accusativerāmaṇam rāmaṇau rāmaṇān
Instrumentalrāmaṇena rāmaṇābhyām rāmaṇaiḥ rāmaṇebhiḥ
Dativerāmaṇāya rāmaṇābhyām rāmaṇebhyaḥ
Ablativerāmaṇāt rāmaṇābhyām rāmaṇebhyaḥ
Genitiverāmaṇasya rāmaṇayoḥ rāmaṇānām
Locativerāmaṇe rāmaṇayoḥ rāmaṇeṣu

Compound rāmaṇa -

Adverb -rāmaṇam -rāmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria