Declension table of rākeśa

Deva

MasculineSingularDualPlural
Nominativerākeśaḥ rākeśau rākeśāḥ
Vocativerākeśa rākeśau rākeśāḥ
Accusativerākeśam rākeśau rākeśān
Instrumentalrākeśena rākeśābhyām rākeśaiḥ rākeśebhiḥ
Dativerākeśāya rākeśābhyām rākeśebhyaḥ
Ablativerākeśāt rākeśābhyām rākeśebhyaḥ
Genitiverākeśasya rākeśayoḥ rākeśānām
Locativerākeśe rākeśayoḥ rākeśeṣu

Compound rākeśa -

Adverb -rākeśam -rākeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria