Declension table of ?rākāśaśin

Deva

MasculineSingularDualPlural
Nominativerākāśaśī rākāśaśinau rākāśaśinaḥ
Vocativerākāśaśin rākāśaśinau rākāśaśinaḥ
Accusativerākāśaśinam rākāśaśinau rākāśaśinaḥ
Instrumentalrākāśaśinā rākāśaśibhyām rākāśaśibhiḥ
Dativerākāśaśine rākāśaśibhyām rākāśaśibhyaḥ
Ablativerākāśaśinaḥ rākāśaśibhyām rākāśaśibhyaḥ
Genitiverākāśaśinaḥ rākāśaśinoḥ rākāśaśinām
Locativerākāśaśini rākāśaśinoḥ rākāśaśiṣu

Compound rākāśaśi -

Adverb -rākāśaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria