Declension table of ?rākāsudhākara

Deva

MasculineSingularDualPlural
Nominativerākāsudhākaraḥ rākāsudhākarau rākāsudhākarāḥ
Vocativerākāsudhākara rākāsudhākarau rākāsudhākarāḥ
Accusativerākāsudhākaram rākāsudhākarau rākāsudhākarān
Instrumentalrākāsudhākareṇa rākāsudhākarābhyām rākāsudhākaraiḥ rākāsudhākarebhiḥ
Dativerākāsudhākarāya rākāsudhākarābhyām rākāsudhākarebhyaḥ
Ablativerākāsudhākarāt rākāsudhākarābhyām rākāsudhākarebhyaḥ
Genitiverākāsudhākarasya rākāsudhākarayoḥ rākāsudhākarāṇām
Locativerākāsudhākare rākāsudhākarayoḥ rākāsudhākareṣu

Compound rākāsudhākara -

Adverb -rākāsudhākaram -rākāsudhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria