Declension table of ?rākāgama

Deva

MasculineSingularDualPlural
Nominativerākāgamaḥ rākāgamau rākāgamāḥ
Vocativerākāgama rākāgamau rākāgamāḥ
Accusativerākāgamam rākāgamau rākāgamān
Instrumentalrākāgameṇa rākāgamābhyām rākāgamaiḥ rākāgamebhiḥ
Dativerākāgamāya rākāgamābhyām rākāgamebhyaḥ
Ablativerākāgamāt rākāgamābhyām rākāgamebhyaḥ
Genitiverākāgamasya rākāgamayoḥ rākāgamāṇām
Locativerākāgame rākāgamayoḥ rākāgameṣu

Compound rākāgama -

Adverb -rākāgamam -rākāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria