Declension table of ?rākṣosura

Deva

NeuterSingularDualPlural
Nominativerākṣosuram rākṣosure rākṣosurāṇi
Vocativerākṣosura rākṣosure rākṣosurāṇi
Accusativerākṣosuram rākṣosure rākṣosurāṇi
Instrumentalrākṣosureṇa rākṣosurābhyām rākṣosuraiḥ
Dativerākṣosurāya rākṣosurābhyām rākṣosurebhyaḥ
Ablativerākṣosurāt rākṣosurābhyām rākṣosurebhyaḥ
Genitiverākṣosurasya rākṣosurayoḥ rākṣosurāṇām
Locativerākṣosure rākṣosurayoḥ rākṣosureṣu

Compound rākṣosura -

Adverb -rākṣosuram -rākṣosurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria