Declension table of ?rākṣoghnī

Deva

FeminineSingularDualPlural
Nominativerākṣoghnī rākṣoghnyau rākṣoghnyaḥ
Vocativerākṣoghni rākṣoghnyau rākṣoghnyaḥ
Accusativerākṣoghnīm rākṣoghnyau rākṣoghnīḥ
Instrumentalrākṣoghnyā rākṣoghnībhyām rākṣoghnībhiḥ
Dativerākṣoghnyai rākṣoghnībhyām rākṣoghnībhyaḥ
Ablativerākṣoghnyāḥ rākṣoghnībhyām rākṣoghnībhyaḥ
Genitiverākṣoghnyāḥ rākṣoghnyoḥ rākṣoghnīnām
Locativerākṣoghnyām rākṣoghnyoḥ rākṣoghnīṣu

Compound rākṣoghni - rākṣoghnī -

Adverb -rākṣoghni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria