Declension table of ?rākṣoghna

Deva

NeuterSingularDualPlural
Nominativerākṣoghnam rākṣoghne rākṣoghnāni
Vocativerākṣoghna rākṣoghne rākṣoghnāni
Accusativerākṣoghnam rākṣoghne rākṣoghnāni
Instrumentalrākṣoghnena rākṣoghnābhyām rākṣoghnaiḥ
Dativerākṣoghnāya rākṣoghnābhyām rākṣoghnebhyaḥ
Ablativerākṣoghnāt rākṣoghnābhyām rākṣoghnebhyaḥ
Genitiverākṣoghnasya rākṣoghnayoḥ rākṣoghnānām
Locativerākṣoghne rākṣoghnayoḥ rākṣoghneṣu

Compound rākṣoghna -

Adverb -rākṣoghnam -rākṣoghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria