Declension table of rākṣoghnaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rākṣoghnaḥ | rākṣoghnau | rākṣoghnāḥ |
Vocative | rākṣoghna | rākṣoghnau | rākṣoghnāḥ |
Accusative | rākṣoghnam | rākṣoghnau | rākṣoghnān |
Instrumental | rākṣoghnena | rākṣoghnābhyām | rākṣoghnaiḥ |
Dative | rākṣoghnāya | rākṣoghnābhyām | rākṣoghnebhyaḥ |
Ablative | rākṣoghnāt | rākṣoghnābhyām | rākṣoghnebhyaḥ |
Genitive | rākṣoghnasya | rākṣoghnayoḥ | rākṣoghnānām |
Locative | rākṣoghne | rākṣoghnayoḥ | rākṣoghneṣu |