Declension table of ?rākṣoghna

Deva

MasculineSingularDualPlural
Nominativerākṣoghnaḥ rākṣoghnau rākṣoghnāḥ
Vocativerākṣoghna rākṣoghnau rākṣoghnāḥ
Accusativerākṣoghnam rākṣoghnau rākṣoghnān
Instrumentalrākṣoghnena rākṣoghnābhyām rākṣoghnaiḥ rākṣoghnebhiḥ
Dativerākṣoghnāya rākṣoghnābhyām rākṣoghnebhyaḥ
Ablativerākṣoghnāt rākṣoghnābhyām rākṣoghnebhyaḥ
Genitiverākṣoghnasya rākṣoghnayoḥ rākṣoghnānām
Locativerākṣoghne rākṣoghnayoḥ rākṣoghneṣu

Compound rākṣoghna -

Adverb -rākṣoghnam -rākṣoghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria