Declension table of ?rākṣasotpatti

Deva

FeminineSingularDualPlural
Nominativerākṣasotpattiḥ rākṣasotpattī rākṣasotpattayaḥ
Vocativerākṣasotpatte rākṣasotpattī rākṣasotpattayaḥ
Accusativerākṣasotpattim rākṣasotpattī rākṣasotpattīḥ
Instrumentalrākṣasotpattyā rākṣasotpattibhyām rākṣasotpattibhiḥ
Dativerākṣasotpattyai rākṣasotpattaye rākṣasotpattibhyām rākṣasotpattibhyaḥ
Ablativerākṣasotpattyāḥ rākṣasotpatteḥ rākṣasotpattibhyām rākṣasotpattibhyaḥ
Genitiverākṣasotpattyāḥ rākṣasotpatteḥ rākṣasotpattyoḥ rākṣasotpattīnām
Locativerākṣasotpattyām rākṣasotpattau rākṣasotpattyoḥ rākṣasotpattiṣu

Compound rākṣasotpatti -

Adverb -rākṣasotpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria