Declension table of ?rākṣasībhūta

Deva

MasculineSingularDualPlural
Nominativerākṣasībhūtaḥ rākṣasībhūtau rākṣasībhūtāḥ
Vocativerākṣasībhūta rākṣasībhūtau rākṣasībhūtāḥ
Accusativerākṣasībhūtam rākṣasībhūtau rākṣasībhūtān
Instrumentalrākṣasībhūtena rākṣasībhūtābhyām rākṣasībhūtaiḥ rākṣasībhūtebhiḥ
Dativerākṣasībhūtāya rākṣasībhūtābhyām rākṣasībhūtebhyaḥ
Ablativerākṣasībhūtāt rākṣasībhūtābhyām rākṣasībhūtebhyaḥ
Genitiverākṣasībhūtasya rākṣasībhūtayoḥ rākṣasībhūtānām
Locativerākṣasībhūte rākṣasībhūtayoḥ rākṣasībhūteṣu

Compound rākṣasībhūta -

Adverb -rākṣasībhūtam -rākṣasībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria