Declension table of ?rākṣaseśvara

Deva

MasculineSingularDualPlural
Nominativerākṣaseśvaraḥ rākṣaseśvarau rākṣaseśvarāḥ
Vocativerākṣaseśvara rākṣaseśvarau rākṣaseśvarāḥ
Accusativerākṣaseśvaram rākṣaseśvarau rākṣaseśvarān
Instrumentalrākṣaseśvareṇa rākṣaseśvarābhyām rākṣaseśvaraiḥ rākṣaseśvarebhiḥ
Dativerākṣaseśvarāya rākṣaseśvarābhyām rākṣaseśvarebhyaḥ
Ablativerākṣaseśvarāt rākṣaseśvarābhyām rākṣaseśvarebhyaḥ
Genitiverākṣaseśvarasya rākṣaseśvarayoḥ rākṣaseśvarāṇām
Locativerākṣaseśvare rākṣaseśvarayoḥ rākṣaseśvareṣu

Compound rākṣaseśvara -

Adverb -rākṣaseśvaram -rākṣaseśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria