Declension table of rākṣaseśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rākṣaseśaḥ | rākṣaseśau | rākṣaseśāḥ |
Vocative | rākṣaseśa | rākṣaseśau | rākṣaseśāḥ |
Accusative | rākṣaseśam | rākṣaseśau | rākṣaseśān |
Instrumental | rākṣaseśena | rākṣaseśābhyām | rākṣaseśaiḥ |
Dative | rākṣaseśāya | rākṣaseśābhyām | rākṣaseśebhyaḥ |
Ablative | rākṣaseśāt | rākṣaseśābhyām | rākṣaseśebhyaḥ |
Genitive | rākṣaseśasya | rākṣaseśayoḥ | rākṣaseśānām |
Locative | rākṣaseśe | rākṣaseśayoḥ | rākṣaseśeṣu |