Declension table of rākṣasakāvya

Deva

NeuterSingularDualPlural
Nominativerākṣasakāvyam rākṣasakāvye rākṣasakāvyāni
Vocativerākṣasakāvya rākṣasakāvye rākṣasakāvyāni
Accusativerākṣasakāvyam rākṣasakāvye rākṣasakāvyāni
Instrumentalrākṣasakāvyena rākṣasakāvyābhyām rākṣasakāvyaiḥ
Dativerākṣasakāvyāya rākṣasakāvyābhyām rākṣasakāvyebhyaḥ
Ablativerākṣasakāvyāt rākṣasakāvyābhyām rākṣasakāvyebhyaḥ
Genitiverākṣasakāvyasya rākṣasakāvyayoḥ rākṣasakāvyānām
Locativerākṣasakāvye rākṣasakāvyayoḥ rākṣasakāvyeṣu

Compound rākṣasakāvya -

Adverb -rākṣasakāvyam -rākṣasakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria