Declension table of rākṣasagraha

Deva

MasculineSingularDualPlural
Nominativerākṣasagrahaḥ rākṣasagrahau rākṣasagrahāḥ
Vocativerākṣasagraha rākṣasagrahau rākṣasagrahāḥ
Accusativerākṣasagraham rākṣasagrahau rākṣasagrahān
Instrumentalrākṣasagraheṇa rākṣasagrahābhyām rākṣasagrahaiḥ rākṣasagrahebhiḥ
Dativerākṣasagrahāya rākṣasagrahābhyām rākṣasagrahebhyaḥ
Ablativerākṣasagrahāt rākṣasagrahābhyām rākṣasagrahebhyaḥ
Genitiverākṣasagrahasya rākṣasagrahayoḥ rākṣasagrahāṇām
Locativerākṣasagrahe rākṣasagrahayoḥ rākṣasagraheṣu

Compound rākṣasagraha -

Adverb -rākṣasagraham -rākṣasagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria