Declension table of rākṣasa

Deva

NeuterSingularDualPlural
Nominativerākṣasam rākṣase rākṣasāni
Vocativerākṣasa rākṣase rākṣasāni
Accusativerākṣasam rākṣase rākṣasāni
Instrumentalrākṣasena rākṣasābhyām rākṣasaiḥ
Dativerākṣasāya rākṣasābhyām rākṣasebhyaḥ
Ablativerākṣasāt rākṣasābhyām rākṣasebhyaḥ
Genitiverākṣasasya rākṣasayoḥ rākṣasānām
Locativerākṣase rākṣasayoḥ rākṣaseṣu

Compound rākṣasa -

Adverb -rākṣasam -rākṣasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria