Declension table of rākṣasa

Deva

MasculineSingularDualPlural
Nominativerākṣasaḥ rākṣasau rākṣasāḥ
Vocativerākṣasa rākṣasau rākṣasāḥ
Accusativerākṣasam rākṣasau rākṣasān
Instrumentalrākṣasena rākṣasābhyām rākṣasaiḥ rākṣasebhiḥ
Dativerākṣasāya rākṣasābhyām rākṣasebhyaḥ
Ablativerākṣasāt rākṣasābhyām rākṣasebhyaḥ
Genitiverākṣasasya rākṣasayoḥ rākṣasānām
Locativerākṣase rākṣasayoḥ rākṣaseṣu

Compound rākṣasa -

Adverb -rākṣasam -rākṣasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria