Declension table of ?rājñīpada

Deva

NeuterSingularDualPlural
Nominativerājñīpadam rājñīpade rājñīpadāni
Vocativerājñīpada rājñīpade rājñīpadāni
Accusativerājñīpadam rājñīpade rājñīpadāni
Instrumentalrājñīpadena rājñīpadābhyām rājñīpadaiḥ
Dativerājñīpadāya rājñīpadābhyām rājñīpadebhyaḥ
Ablativerājñīpadāt rājñīpadābhyām rājñīpadebhyaḥ
Genitiverājñīpadasya rājñīpadayoḥ rājñīpadānām
Locativerājñīpade rājñīpadayoḥ rājñīpadeṣu

Compound rājñīpada -

Adverb -rājñīpadam -rājñīpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria