Declension table of rājñīdevīpañcāṅgaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājñīdevīpañcāṅgam | rājñīdevīpañcāṅge | rājñīdevīpañcāṅgāni |
Vocative | rājñīdevīpañcāṅga | rājñīdevīpañcāṅge | rājñīdevīpañcāṅgāni |
Accusative | rājñīdevīpañcāṅgam | rājñīdevīpañcāṅge | rājñīdevīpañcāṅgāni |
Instrumental | rājñīdevīpañcāṅgena | rājñīdevīpañcāṅgābhyām | rājñīdevīpañcāṅgaiḥ |
Dative | rājñīdevīpañcāṅgāya | rājñīdevīpañcāṅgābhyām | rājñīdevīpañcāṅgebhyaḥ |
Ablative | rājñīdevīpañcāṅgāt | rājñīdevīpañcāṅgābhyām | rājñīdevīpañcāṅgebhyaḥ |
Genitive | rājñīdevīpañcāṅgasya | rājñīdevīpañcāṅgayoḥ | rājñīdevīpañcāṅgānām |
Locative | rājñīdevīpañcāṅge | rājñīdevīpañcāṅgayoḥ | rājñīdevīpañcāṅgeṣu |