Declension table of ?rājñīdevīpañcāṅga

Deva

NeuterSingularDualPlural
Nominativerājñīdevīpañcāṅgam rājñīdevīpañcāṅge rājñīdevīpañcāṅgāni
Vocativerājñīdevīpañcāṅga rājñīdevīpañcāṅge rājñīdevīpañcāṅgāni
Accusativerājñīdevīpañcāṅgam rājñīdevīpañcāṅge rājñīdevīpañcāṅgāni
Instrumentalrājñīdevīpañcāṅgena rājñīdevīpañcāṅgābhyām rājñīdevīpañcāṅgaiḥ
Dativerājñīdevīpañcāṅgāya rājñīdevīpañcāṅgābhyām rājñīdevīpañcāṅgebhyaḥ
Ablativerājñīdevīpañcāṅgāt rājñīdevīpañcāṅgābhyām rājñīdevīpañcāṅgebhyaḥ
Genitiverājñīdevīpañcāṅgasya rājñīdevīpañcāṅgayoḥ rājñīdevīpañcāṅgānām
Locativerājñīdevīpañcāṅge rājñīdevīpañcāṅgayoḥ rājñīdevīpañcāṅgeṣu

Compound rājñīdevīpañcāṅga -

Adverb -rājñīdevīpañcāṅgam -rājñīdevīpañcāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria