Declension table of ?rājñīdevīmāhātmya

Deva

NeuterSingularDualPlural
Nominativerājñīdevīmāhātmyam rājñīdevīmāhātmye rājñīdevīmāhātmyāni
Vocativerājñīdevīmāhātmya rājñīdevīmāhātmye rājñīdevīmāhātmyāni
Accusativerājñīdevīmāhātmyam rājñīdevīmāhātmye rājñīdevīmāhātmyāni
Instrumentalrājñīdevīmāhātmyena rājñīdevīmāhātmyābhyām rājñīdevīmāhātmyaiḥ
Dativerājñīdevīmāhātmyāya rājñīdevīmāhātmyābhyām rājñīdevīmāhātmyebhyaḥ
Ablativerājñīdevīmāhātmyāt rājñīdevīmāhātmyābhyām rājñīdevīmāhātmyebhyaḥ
Genitiverājñīdevīmāhātmyasya rājñīdevīmāhātmyayoḥ rājñīdevīmāhātmyānām
Locativerājñīdevīmāhātmye rājñīdevīmāhātmyayoḥ rājñīdevīmāhātmyeṣu

Compound rājñīdevīmāhātmya -

Adverb -rājñīdevīmāhātmyam -rājñīdevīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria